वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुतंभर आत्रेयः छन्द: जगती स्वर: निषादः काण्ड:

य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ प्र꣢थ꣣मं꣢ पु꣣रो꣡हि꣢तम꣣ग्निं꣡ न꣢꣯रस्त्रिषध꣣स्थे꣡ समि꣢꣯न्धते । इ꣡न्द्रे꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣र्हि꣢षि꣣ सी꣢द꣣न्नि꣡ होता꣢꣯ य꣣ज꣡था꣢य सु꣣क्र꣡तुः꣢ ॥९०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥

मन्त्र उच्चारण
पद पाठ

य꣡ज्ञ꣢स्य । के꣣तु꣢म् । प्रथ꣣म꣢म् । पु꣣रो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । अग्नि꣢म् । न꣡रः꣢꣯ । त्रि꣣षधस्थे꣢ । त्रि꣣ । सधस्थे꣢ । सम् । इ꣡न्धते । इ꣡न्द्रे꣢꣯ण । दे꣣वैः꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । सः । ब꣣र्हि꣡षि꣢ । सी꣡द꣢꣯त् । नि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । सु꣣क्र꣡तुः꣢ । सु꣣ । क्रतुः ॥९०९॥१

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 909 | (कौथोम) 3 » 1 » 6 » 3 | (रानायाणीय) 5 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा का ही विषय वर्णित है।

पदार्थान्वयभाषाः -

(यज्ञस्य) अध्यात्म यज्ञ के (केतुम्) ध्वज के समान स्थित अथवा प्रज्ञापक, (प्रथमम्) मुख्य, (पुरोहितम्) सम्मुख निहित (अग्निम्) तेजस्वी परमेश्वर को (नरः) उपासक मनुष्य (त्रिषधस्थे) ज्ञान, कर्म और उपासना ये तीनों जहाँ एक साथ स्थित होते हैं, उस जीवात्मा में (समिन्धते) भली-भाँति प्रदीप्त करते हैं। (इन्द्रेण) जीवात्मा तथा (देवैः) मन, बुद्धि, प्राण एवं इन्द्रिय रूप देवों के साथ (सरथम्) शरीररूप समान रथ में स्थित, अथवा (इन्द्रेण) सूर्य तथा (देवैः) वायु, जल, पृथिवी,मङ्गल, बुध, चन्द्र नक्षत्र आदि देवों के साथ (सरथम्) ब्रह्माण्डरूप समान रथ में स्थित (सः) वह (होता) सुख आदि का दाता, (सुक्रतुः) शुभ प्रज्ञावाला तथा शुभ कर्मोंवाला अग्नि नामक परमेश्वर (यजथाय) देह में सब इन्द्रिय आदि में और बाहर सब सूर्य, चन्द्र, पृथिवी आदि में सामञ्जस्य करने के लिए (बर्हिषि) शरीर-यज्ञ वा ब्रह्माण्ड-यज्ञ में (निषीदत्) बैठा हुआ है ॥३॥

भावार्थभाषाः -

अपने अन्तरात्मा में महान् परमात्मा-रूप अग्नि को भली-भाँति प्रदीप्त करके उपासना-यज्ञ का अनुष्ठान करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(यज्ञस्य) अध्यात्मयज्ञस्य (केतुम्) ध्वजवत् स्थितम् प्रज्ञापकं वा, (प्रथमम्) मुख्यम्, (पुरोहितम्) सम्मुखे निहितम् (अग्निम्) तेजस्विनं परमेश्वरम् (नरः) उपासकाः मनुष्याः (त्रिषधस्थे) त्रीणि ज्ञानकर्मोपासनानि सह तिष्ठन्ति यत्र तस्मिन् जीवात्मनि (समिन्धते) सम्यक् प्रदीपयन्ति। (इन्द्रेण) जीवात्मना (देवैः) मनोबुद्धिप्राणेन्द्रियैः सह (सरथम्) समाने देहरथे स्थितः, यद्वा (इन्द्रेण) सूर्येण (देवैः) वायुजलपृथिवीमङ्गलबुधचन्द्रनक्षत्रादिभिः सह(सरथम्) एकस्मिन् ब्रह्माण्डरथे स्थितः (सः) असौ (होता) सुखादीनां दाता, (सुक्रतुः) सुप्रज्ञः सुकर्मा वा अग्निः परमेश्वरः (यजथाय) देहे सर्वेषामिन्द्रियादीनां बहिश्च सर्वेषां सूर्यचन्द्रपृथिव्यादीनां सङ्गमनाय (बर्हिषि) देहयज्ञे ब्रह्माण्डयज्ञे वा (निषीदत्) निषीदति ॥३॥२

भावार्थभाषाः -

स्वान्तरात्मनि महान्तं परमात्माग्निं सम्यक् प्रदीप्योपासनायज्ञोऽनुष्ठातव्यः ॥३॥

टिप्पणी: १. ऋ० ५।११।२, ‘समिन्धते’ इत्यत्र ‘समी॑धिरे’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याख्यातवान्।