वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣢꣫मिन्द्रो꣣ रा꣡यो꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ क्षो꣣णी꣢꣫ समु꣣ सू꣡र्य꣢म् । स꣢ꣳ शु꣣क्रा꣢सः꣣ शु꣡च꣢यः꣣ सं꣡ गवा꣢꣯शिरः꣣ सो꣢मा꣣ इ꣡न्द्र꣢ममन्दिषुः ॥१६७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सꣳ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१६७८॥

मन्त्र उच्चारण
पद पाठ

स꣢म् । इ꣡न्द्रः꣢꣯ । रा꣡यः꣢꣯ । बृ꣣हतीः꣢ । अ꣣धूनुत । स꣢म् । क्षो꣣णी꣡इति꣢ । सम् । उ꣣ । सू꣡र्य꣢꣯म् । सम् । शु꣣क्रा꣡सः꣢ । शु꣡च꣢꣯यः । सम् । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः । सो꣡माः꣢꣯ । इ꣡न्द्र꣢꣯म् । अ꣣मन्दिषुः ॥१६७८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1678 | (कौथोम) 8 » 2 » 7 » 2 | (रानायाणीय) 18 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा के गुण-कर्म-स्वभाव का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(इन्द्रः) जगदीश्वर (बृहतीः) विस्तीर्ण (रायः) सम्पदाओं को (सम् अधूनुत) भली-भाँति प्रेरित करता है, (क्षोणी) द्युलोक और भूलोक को (सम्) भली-भाँति प्रेरित करता है, (उ) और (सूर्यम्)सूर्य को (सम्) भली-भाँति प्रेरित करता है, (शुक्रासः) तेजस्वी, (शुचयः) पवित्र आचरणवाले लोग (इन्द्रम्) जगदीश्वर को (सम् अमन्दिषुः) भली-भाँति आनन्दित करते हैं और (गवाशिरः) तेजों से परिपक्व (सोमाः॑) श्रद्धारस (इन्द्रम्) जगदीश्वर को (सम् अमन्दिषुः) भली-भाँति आनन्दित करते हैं ॥२॥

भावार्थभाषाः -

जगदीश्वर ने ही सब सम्पदाएँ हमें प्रदान की हैं और वही सूर्य, पवन, द्यावापृथिवी आदि की व्यवस्था को सञ्चालित कर रहा है। अतः सबको चाहिए कि पवित्र अन्तः करणवाले होकर श्रद्धा से उसकी उपासना करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो गुणकर्मस्वभावान् वर्णयति।

पदार्थान्वयभाषाः -

(इन्द्रः) जगदीश्वरः (बृहतीः) विस्तीर्णाः (रायः) सम्पदः(सम् अधूनुत) संधूनोति, संप्रेरयति, (क्षोणी) द्यावापृथिव्यौ(सम्) संधूनोति, संप्रेरयति (उ) किञ्च, (सूर्यम्) आदित्यम्(सम्) संधूनोति संप्रेरयति। (शुक्रासः) तेजस्विनः (शुचयः) पवित्राचरणाः जनाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति, अपि च (गवाशिरः) गोभिः तेजोभिः आशिरः परिपक्वाः (सोमाः) श्रद्धारसाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति ॥२॥

भावार्थभाषाः -

जगदीश्वरेणैव सर्वाः सम्पदोऽस्मभ्यं प्रदत्ताः सन्ति, स एव च सूर्यपवनद्यावापृथिव्यादिव्यवस्थां सञ्चालयतीति कृत्वा सर्वैः पवित्रान्तःकरणैः सद्भिः स श्रद्धयोपासनीयः ॥२॥