Go To Mantra
Select by Archik

स꣢꣫मिन्द्रो꣣ रा꣡यो꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ क्षो꣣णी꣢꣫ समु꣣ सू꣡र्य꣢म् । स꣢ꣳ शु꣣क्रा꣢सः꣣ शु꣡च꣢यः꣣ सं꣡ गवा꣢꣯शिरः꣣ सो꣢मा꣣ इ꣡न्द्र꣢ममन्दिषुः ॥१६७८॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सꣳ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१६७८॥

Mantra Audio
Pad Path

स꣢म् । इ꣡न्द्रः꣢꣯ । रा꣡यः꣢꣯ । बृ꣣हतीः꣢ । अ꣣धूनुत । स꣢म् । क्षो꣣णी꣡इति꣢ । सम् । उ꣣ । सू꣡र्य꣢꣯म् । सम् । शु꣣क्रा꣡सः꣢ । शु꣡च꣢꣯यः । सम् । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः । सो꣡माः꣢꣯ । इ꣡न्द्र꣢꣯म् । अ꣣मन्दिषुः ॥१६७८॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1678 | (Kauthum) 8 » 2 » 7 » 2 | (Ranayaniya) 18 » 2 » 3 » 2