वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣दी꣡दि꣢तिम꣣ग्नि꣢मु꣣ श्रे꣡ष्ठ꣢शोचिषम् । स꣡ नो꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ सो꣢ अ꣣पा꣢꣫मा सु꣣म्नं꣡ य꣢क्षते दि꣣वि꣢ ॥१४१४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अपां नपातꣳ सुभगꣳ सुदीदितिमग्निमु श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥१४१४॥

मन्त्र उच्चारण
पद पाठ

अ꣣पा꣢म् । न꣡पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दी꣡दि꣢तिम् । सु꣣ । दी꣡दि꣢꣯तिम् । अ꣣ग्नि꣢म् । उ꣣ । श्रे꣡ष्ठ꣢꣯शोचिषम् । श्रे꣡ष्ठ꣢꣯ । शो꣣चिषम् । सः꣢ । नः꣣ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । सः । अ꣣पा꣢म् । आ । सु꣣म्न꣢म् । य꣣क्षते । दिवि꣢ ॥१४१४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1414 | (कौथोम) 6 » 2 » 13 » 2 | (रानायाणीय) 12 » 4 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में एक साथ परमात्मा, राजा और आचार्य तीनों का विषय है।

पदार्थान्वयभाषाः -

(अपाम्) उत्कृष्ट प्राणों वा उत्कृष्ट कर्मों को (नपातम्) अधःपतित न करनेवाले, (सुभगम्) अत्यधिक यशस्वी, (सुदीदितिम्) उत्कृष्ट तेज देनेवाले, (श्रेष्ठशोचिषम्) उत्तम तेज से युक्त (अग्निम् उ) मार्गदर्शक परमात्मा, राजा वा आचार्य को, हम (ववृमहे) वरण करते हैं। (सः) वह परमात्मा राजा वा आचार्य (मित्रस्य) सूर्य वा प्राण के, (वरुणस्य) वायु, बिजली वा अपान के (सः) वह परमात्मा राजा वा आचार्य (अपाम्) जलों के, व्याप्त लोकों के वा प्राणों के (सुम्नम्) सुख व सुखदायक ज्ञान को (नः) हमारे (दिवि) तेजोमय जीवात्मा में (आ यक्षते) प्राप्त कराये। [यहाँ ‘ववृमहे’ पद पूर्व मन्त्र से लाया गया है] ॥२॥

भावार्थभाषाः -

जैसे जगदीश्वर सबकी उन्नति करनेवाला, यशस्वी, तेजस्वी, तेज देनेवाला, सुखदाता और ज्ञानप्रदाता है, वैसे ही राजा और आचार्य को भी होना चाहिये ॥२॥ इस खण्ड में परमात्मा, राजा और आचार्य के गुणों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ बारहवें अध्याय में चतुर्थ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ युगपत् परमात्मनृपत्याचार्याणां विषयमाह।

पदार्थान्वयभाषाः -

(अपाम्) उत्कृष्टप्राणानाम् उत्कृष्टकर्मणां वा (नपातम्) अधो न पातयितारम्, (सुभगम्) सुयशसम्, (सुदीदितिम्) शोभनदीप्तिप्रदम्। [दीदयति ज्वलतिकर्मा। निघं० १।१६।] (श्रेष्ठशोचिषम्) उत्तमवर्चसम् (अग्निम् उ) मार्गदर्शकम् परमात्मानं नृपतिम् आचार्यं च वयं (ववृमहे) वृण्महे इति पूर्वेण सम्बन्धः। (सः) असौ परमात्मा नृपतिराचार्यो वा (मित्रस्य) सूर्यस्य, प्राणस्य वा, (वरुणस्य) वायोः विद्युतोऽपानस्य वा, (सः) असौ परमात्मा नृपतिः आचार्यो वा (अपाम्) उदकानाम्, व्याप्तानां लोकानां, प्राणानां वा (सुम्नम्) सुखम्, सुखकरं ज्ञानम् (नः) अस्माकम् (दिवि) द्योतमाने आत्मनि (आ यक्षते)आगमयेत्। [यजतेर्विध्यर्थे लेटि सिपि प्रथमैकवचने रूपम्] ॥२॥

भावार्थभाषाः -

यथा जगदीश्वरः सर्वेषामुन्नायको यशस्वी तेजस्वी तेजःप्रदाता सुखयिता ज्ञानप्रदाता चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥ अस्मिन् खण्डे परमात्मनृपत्याचार्याणां विषयवर्णनादेतस्य खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥