Go To Mantra
Select by Archik

अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣दी꣡दि꣢तिम꣣ग्नि꣢मु꣣ श्रे꣡ष्ठ꣢शोचिषम् । स꣡ नो꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ सो꣢ अ꣣पा꣢꣫मा सु꣣म्नं꣡ य꣢क्षते दि꣣वि꣢ ॥१४१४॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

अपां नपातꣳ सुभगꣳ सुदीदितिमग्निमु श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥१४१४॥

Mantra Audio
Pad Path

अ꣣पा꣢म् । न꣡पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दी꣡दि꣢तिम् । सु꣣ । दी꣡दि꣢꣯तिम् । अ꣣ग्नि꣢म् । उ꣣ । श्रे꣡ष्ठ꣢꣯शोचिषम् । श्रे꣡ष्ठ꣢꣯ । शो꣣चिषम् । सः꣢ । नः꣣ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । सः । अ꣣पा꣢म् । आ । सु꣣म्न꣢म् । य꣣क्षते । दिवि꣢ ॥१४१४॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1414 | (Kauthum) 6 » 2 » 13 » 2 | (Ranayaniya) 12 » 4 » 4 » 2