वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: कुत्स आङ्गिरसः छन्द: जगती स्वर: निषादः काण्ड:

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥

मन्त्र उच्चारण
पद पाठ

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1066 | (कौथोम) 4 » 1 » 7 » 3 | (रानायाणीय) 7 » 2 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर आचार्य और शिष्य का ही विषय कहा गया है।

पदार्थान्वयभाषाः -

हे आचार्यप्रवर ! हम शिष्य (त्वा) आपको (समिधं शकेम) ज्ञान-दानार्थ प्रदीप्त कर सकें। आप (धियः) हमारी बुद्धियों को (साधय) परिष्कृत करो। (त्वे) आपसे (आहुतम्) दिये गये (हविः) ग्राह्य ज्ञान को (देवाः) प्रमुदित शिष्य (अदन्ति) ग्रहण करते हैं। आप (आदित्यान्) आदित्य ब्रह्मचारी (आवह) समाज को प्राप्त कराओ, (तान् हि) उन्हें हम (अश्मसि) चाह रहे हैं। हे (अग्ने) विद्वन्, शिक्षणकला के ज्ञाता आचार्य ! (वयम्) हम शिष्य (तव सख्ये) आपके साहचर्य में (मा रिषाम) कभी दोषयुक्त वा क्षतिग्रस्त न हों ॥३॥

भावार्थभाषाः -

शिष्यों की समर्पण-रूप समिधा से जब आचार्य प्रदीप्त हो जाता है, तभी वह शिष्यों के साथ अन्तरङ्गता स्थापित करके अपनी कमायी हुई सब विद्या उन्हें दे देता है और उनका चारित्रिक विकास भी करता है ॥३॥ इस खण्ड में जीवात्मा के उद्बोधनपूर्वक परमात्मा, जीवात्मा, ब्रह्मानन्द एवं मोक्षप्राप्ति का वर्णन, आचार्य-शिष्य विषय का वर्णन और प्रसङ्गतः राजा के विषय का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ सप्तम अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्याचार्यशिष्ययोरेव विषयमाह।

पदार्थान्वयभाषाः -

हे आचार्यप्रवर ! वयं शिष्याः (त्वा) त्वाम् (समिधं शकेम) ज्ञानदानाय समिन्धितुं शक्नुयाम। [सं पूर्वाद् इन्धी दीप्तौ धातोः ‘शकि णमुल्कमुलौ। अ० ३।४।१२’ इत्यनेन तुमर्थे कमुल् प्रत्ययः। शक्लृ शक्तौ स्वादिः, विकरणव्यत्ययेन शप्।] त्वम् (धियः) अस्माकं बुद्धीः (साधय) परिष्कुरु। (त्वे) त्वया। [युष्मच्छब्दात् तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेः शे आदेशः।] (आहुतम्) प्रदत्तम् (हविः) आदातुं योग्यं ज्ञानम् (देवाः) प्रमुदिताः शिष्याः (अदन्ति) गृह्णन्ति। (त्वम्) आदित्यान् आदित्यब्रह्मचारिणः (आवह) समाजं प्रापय, (तान् हि) तान् खलु आदित्यान् आदित्यब्रह्मचारिणः वयम् (उश्मसि) कामयामहे। [वश कान्तौ, अदादिः। ‘इदन्तो मसि। अ० ७।१।४६।’] हे (अग्ने) विद्वन्, शिक्षणकलावित् आचार्य ! (वयम्) शिष्याः (तव सख्ये) त्वदीये साहचर्ये (मा रिषाम) कदापि दोषयुक्ता क्षतिग्रस्ता वा न भवेम ॥३॥२

भावार्थभाषाः -

शिष्याणां समर्पणरूपया समिधा यदाऽऽचार्यः समिध्यते तदैव स शिष्यैः सहान्तरङ्गतां संस्थाप्य स्वार्जितां सर्वामपि विद्यां तेभ्यः प्रयच्छति तेषां चारित्रिकं विकासं चाप्यातनोति ॥३॥ अस्मिन् खण्डे जीवात्मोद्बोधनपुरस्सरं परमात्मजीवात्मब्रह्मानन्दमोक्षप्राप्तिवर्णनाद् आचार्यशिष्यविषयवर्णनात्प्रसङ्गतो नृपतिविषयवर्णनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥

टिप्पणी: १. ऋ० १।९४।३। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।