Go To Mantra
Select by Archik

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥

Mantra Audio
Pad Path

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1066 | (Kauthum) 4 » 1 » 7 » 3 | (Ranayaniya) 7 » 2 » 4 » 3