ऋषि खोजें

सामवेद में दीर्घतमा औचथ्यः के 7 संदर्भ मिले

देवता : अश्विनौ ऋषि : दीर्घतमा औचथ्यः छन्द : जगती स्वर : निषादः

अबोध्यग्निर्ज्म उदेति सूर्यो व्यु३षाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१७५८॥


देवता : अश्विनौ ऋषि : दीर्घतमा औचथ्यः छन्द : जगती स्वर : निषादः

यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥१७५९॥


देवता : अश्विनौ ऋषि : दीर्घतमा औचथ्यः छन्द : जगती स्वर : निषादः

अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥