वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: दीर्घतमा औचथ्यः छन्द: जगती स्वर: निषादः काण्ड:

अ꣡बो꣢ध्य꣣ग्नि꣡र्ज्म उदे꣢꣯ति꣣ सू꣢र्यो꣣ व्यु꣢३꣱षा꣢श्च꣣न्द्रा꣢ म꣣꣬ह्या꣢꣯वो अ꣣र्चि꣡षा꣢ । आ꣡यु꣢क्षाताम꣣श्वि꣢ना꣣ या꣡त꣢वे꣣ र꣢थं꣣ प्रा꣡सा꣢वीद्दे꣣वः꣡ स꣢वि꣣ता꣢꣫ जग꣣त्पृ꣡थ꣢क् ॥१७५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अबोध्यग्निर्ज्म उदेति सूर्यो व्यु३षाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१७५८॥

मन्त्र उच्चारण
पद पाठ

अ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । ज्मः । उत् । ए꣣ति । सू꣡र्यः꣢꣯ । वि । उ꣣षाः꣢ । च꣣न्द्रा꣢ । म꣣ही꣢ । आ꣣वः । अर्चि꣡षा꣢ । आ꣡यु꣢꣯क्षाताम् । अ꣣श्वि꣡ना꣢ । या꣡त꣢꣯वे । र꣡थ꣢꣯म् । प्र । अ꣣सावीत् । देवः꣢ । स꣣विता꣢ । ज꣡ग꣢꣯त् । पृ꣡थ꣢꣯क् ॥१७५८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1758 | (कौथोम) 8 » 3 » 17 » 1 | (रानायाणीय) 19 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में प्रभातकाल का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(अग्निः) यज्ञाग्नि (अबोधि) यज्ञकुण्ड में प्रबुद्ध हुआ है। पूर्व दिशा में (ज्मः) क्षितिज से (सूर्यः) सूर्य (उदेति) उदित हो रहा है। (चन्द्रा) आह्लाददायिनी (मही) महती (उषाः) उषा (अर्चिषा) प्रभा के साथ (वि आवः) आविर्भूत हो गयी है। (अश्विना) प्राणापानों ने (यातवे) चलने के लिए (रथम्) शरीर-रथ को (आयुक्षाताम्) नियुक्त कर दिया है। (देवः) प्रकाशक (सविता) सूर्य ने (जगत्) जड़-चेतन जगत् को (पृथक्) अलग-अलग (प्रासावीत्) प्रकट कर दिया है ॥१॥ यहाँ स्वभावोक्ति अलङ्कार है ॥१॥

भावार्थभाषाः -

प्रभात के रमणीय, स्वच्छ, स्फूर्तिदायक काल में सब स्त्री-पुरुषों को प्राणायाम की विधि से अष्टाङ्गयोग का अभ्यास करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ प्रभातकालं वर्णयति।

पदार्थान्वयभाषाः -

(अग्निः) यज्ञवह्निः (अबोधि) यज्ञकुण्डे प्रबुद्धोऽस्ति। प्राच्यां दिशि (ज्मः) पृथिव्याः। [ज्मा पृथिवीनामसु पठितम्। निघं० १।१। ज्मायाः इति प्राप्ते आकारलोपश्छान्दसः।] (सूर्यः) भास्करः (उदेति) उदयं भवति (चन्द्रा) आह्लादप्रदा (मही) महती (उषाः) प्रभातसन्ध्या (अर्चिषा) प्रभया (वि आवः) विवृतवती स्वात्मानम्। [विपूर्वाद् वृणोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्। ‘छन्दस्यपि दृश्यते’ अ० ६।४।७३ इत्यनजादित्वे आडागमः।] (अश्विना२) अश्विनौ प्राणापानौ (यातवे) यातुम्। [यातेस्तुमर्थे तवेन् प्रत्ययः।] (रथम्) देहशकटम् (आयुक्षाताम्) आयोजयताम्। (देवः) प्रकाशकः (सविता) आदित्यः (जगत्) जडचेतनात्मकं सर्वं संसारम् (पृथक्) विभक्तरूपेण (प्रासावीत्) आविर्भावितवान् ॥१॥३ अत्र स्वभावोक्तिरलङ्कारः ॥१॥

भावार्थभाषाः -

प्रभातस्य रमणीये स्वच्छे स्फूर्तिप्रदायके काले सर्वैः स्त्रीपुरुषैः प्राणायामविधिनाऽष्टाङ्गो योगोऽभ्यसनीयः ॥१॥