वांछित मन्त्र चुनें

यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

yatrānukāmaṁ caraṇaṁ trināke tridive divaḥ | lokā yatra jyotiṣmantas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava ||

पद पाठ

यत्र॑ । अ॒नु॒ऽका॒मम् । चर॑णम् । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । दि॒वः । लो॒काः । यत्र॑ । ज्योति॑ष्मन्तः । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११३.९

ऋग्वेद » मण्डल:9» सूक्त:113» मन्त्र:9 | अष्टक:7» अध्याय:5» वर्ग:27» मन्त्र:4 | मण्डल:9» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्रिनाके, त्रिदिवे, दिवः) ज्ञानरूप स्वर्गलोक में (यत्र, अनुकामं, चरणं) जहाँ स्वेच्छानुसार विचरण होता है, (यत्र) जिसमें (ज्योतिष्मन्तः) केवल ज्ञान ही का (लोकाः) दर्शन है, (तत्र) वहाँ (मां) मुझको (अनृतं) मोक्षसुख का भागी (कृधि) करो। (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (इन्द्राय) ज्ञानयोगी के लिये (परि, स्रव) पूर्णाभिषेक का निमित्त बनें ॥९॥
भावार्थभाषाः - मुक्त पुरुष मुक्ति अवस्था में अव्याहतगति होकर विचरता है अर्थात् उसको उस अवस्था में किसी प्रकार का बन्धन नहीं रहता, या यों कहो कि वह स्वतन्त्रतापूर्वक ईश्वरीय सत्ता में सम्मिलित होता है। हे परमपिता परमात्मन् ! आप ज्ञानयोगी तथा कर्मयोगी को अभिषिक्त करके वह अवस्था प्राप्त करायें ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्रिनाके, त्रिदिवे, दिवः)  ज्ञानसम्बन्धिस्वर्गलोके  (यत्र,  अनुकामं, चरणं) यत्र  स्वेच्छया  विचरणं  (यत्र, ज्योतिष्मन्तः)  यत्र केवलं ज्ञानमेव  (लोकाः)  दृश्यते  (तत्र)  तत्र  पदे  (मां)  मां (अमृतं) मोक्षसुखभागिनं (कृधि) करोतु (इन्दो)  हे प्रकाशस्वरूप !  भवान् (इन्द्राय) उक्तज्ञानयोगिनः (परि, स्रव) पूर्णाभिषेकहेतुर्भवतु ॥९॥