वांछित मन्त्र चुनें

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑: । पिबा॑ द॒धृग्यथो॑चि॒षे ॥

अंग्रेज़ी लिप्यंतरण

tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ | pibā dadhṛg yathociṣe ||

पद पाठ

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ । पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥ ८.८२.२

ऋग्वेद » मण्डल:8» सूक्त:82» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:1» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! (यः+उ) जो (वाजः) विज्ञान और धन (विप्रेभिः) बुद्धिमान् जनों से (सनित्वः) अभिलषित (ते+नु+अस्ति) तेरे निकट है, (तं) उस धन को (अस्माभिः) हम लोगों के मध्य (सु+सनुहि) वितीर्ण कर ॥८॥
भावार्थभाषाः - सब कोई भगवान् से यह प्रार्थना करें कि प्रत्येक मनुष्य को तुल्य अधिकार मिले ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! यः+उ=य एव। वाजः=विज्ञानम्। विप्रेभिः=मेधाविभिः। सनित्वः=संभजनीयः कमनीयः। ते=तव। नु=निश्चयेन अस्ति। तं+अस्माभिः=अस्मभ्यम्। सु=सनुहि=सुष्ठु देहि ॥८॥