Go To Mantra

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑: । पिबा॑ द॒धृग्यथो॑चि॒षे ॥

English Transliteration

tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ | pibā dadhṛg yathociṣe ||

Pad Path

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ । पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥ ८.८२.२

Rigveda » Mandal:8» Sukta:82» Mantra:2 | Ashtak:6» Adhyay:6» Varga:1» Mantra:2 | Mandal:8» Anuvak:9» Mantra:2


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! (यः+उ) जो (वाजः) विज्ञान और धन (विप्रेभिः) बुद्धिमान् जनों से (सनित्वः) अभिलषित (ते+नु+अस्ति) तेरे निकट है, (तं) उस धन को (अस्माभिः) हम लोगों के मध्य (सु+सनुहि) वितीर्ण कर ॥८॥
Connotation: - सब कोई भगवान् से यह प्रार्थना करें कि प्रत्येक मनुष्य को तुल्य अधिकार मिले ॥८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! यः+उ=य एव। वाजः=विज्ञानम्। विप्रेभिः=मेधाविभिः। सनित्वः=संभजनीयः कमनीयः। ते=तव। नु=निश्चयेन अस्ति। तं+अस्माभिः=अस्मभ्यम्। सु=सनुहि=सुष्ठु देहि ॥८॥