वांछित मन्त्र चुनें

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥

अंग्रेज़ी लिप्यंतरण

indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | asmābhiḥ su taṁ sanuhi ||

पद पाठ

इन्द्र॑ । यः । ऊँ॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः । अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥ ८.८१.८

ऋग्वेद » मण्डल:8» सूक्त:81» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:38» मन्त्र:3 | मण्डल:8» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मनुष्यगण उस परमात्मा की (प्र+स्तोषत्) अच्छे प्रकार स्तुति करें (गासिषत्) गान करें (गीयमानम्+साम) गीयमान स्तुति को (श्रवत्) सुनें और (राधसा) अभ्युदय से युक्त होकर (अभि+जुगुरत्) सर्वत्र ईश्वरीय आज्ञा का प्रचार करें ॥५॥
भावार्थभाषाः - सब प्रकार उसमें मन लगावें, यह इसका आशय है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मनुष्यस्तमीषम्। प्र+स्तोषत्=प्रकर्षेण स्तौतु। उप+गासिषत्=उपगायति। गीयमानं साम। श्रवत्=शृणोतु। तथा राधसा=अभ्युदयेन=अभि। जुगुरत्=अभिगृणातु ॥५॥