Go To Mantra

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥

English Transliteration

indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | asmābhiḥ su taṁ sanuhi ||

Pad Path

इन्द्र॑ । यः । ऊँ॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः । अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥ ८.८१.८

Rigveda » Mandal:8» Sukta:81» Mantra:8 | Ashtak:6» Adhyay:5» Varga:38» Mantra:3 | Mandal:8» Anuvak:9» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - मनुष्यगण उस परमात्मा की (प्र+स्तोषत्) अच्छे प्रकार स्तुति करें (गासिषत्) गान करें (गीयमानम्+साम) गीयमान स्तुति को (श्रवत्) सुनें और (राधसा) अभ्युदय से युक्त होकर (अभि+जुगुरत्) सर्वत्र ईश्वरीय आज्ञा का प्रचार करें ॥५॥
Connotation: - सब प्रकार उसमें मन लगावें, यह इसका आशय है ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - मनुष्यस्तमीषम्। प्र+स्तोषत्=प्रकर्षेण स्तौतु। उप+गासिषत्=उपगायति। गीयमानं साम। श्रवत्=शृणोतु। तथा राधसा=अभ्युदयेन=अभि। जुगुरत्=अभिगृणातु ॥५॥