वांछित मन्त्र चुनें

समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या । प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥

अंग्रेज़ी लिप्यंतरण

sam it tān vṛtrahākhidat khe arām̐ iva khedayā | pravṛddho dasyuhābhavat ||

पद पाठ

सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या । प्रऽवृ॑द्धः । द॒स्यु॒हा । अ॒भ॒व॒त् ॥ ८.७७.३

ऋग्वेद » मण्डल:8» सूक्त:77» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:29» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अहमुपासकः। अष्टापदीम्। नवस्रक्तिम्। ऋतस्पृशम्=सत्यसंयुक्ताम्। इन्द्रात् परि। परिः पञ्चम्यर्थानुवादी। ईश्वरात्। तन्वम्=तनूम्=न्यूनाम्। वाचम्। ममे=निर्मिमे ॥१२॥