Go To Mantra

समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या । प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥

English Transliteration

sam it tān vṛtrahākhidat khe arām̐ iva khedayā | pravṛddho dasyuhābhavat ||

Pad Path

सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या । प्रऽवृ॑द्धः । द॒स्यु॒हा । अ॒भ॒व॒त् ॥ ८.७७.३

Rigveda » Mandal:8» Sukta:77» Mantra:3 | Ashtak:6» Adhyay:5» Varga:29» Mantra:3 | Mandal:8» Anuvak:8» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: -
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अहमुपासकः। अष्टापदीम्। नवस्रक्तिम्। ऋतस्पृशम्=सत्यसंयुक्ताम्। इन्द्रात् परि। परिः पञ्चम्यर्थानुवादी। ईश्वरात्। तन्वम्=तनूम्=न्यूनाम्। वाचम्। ममे=निर्मिमे ॥१२॥