वांछित मन्त्र चुनें

पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु । वज्रं॒ शिशा॑न॒ ओज॑सा ॥

अंग्रेज़ी लिप्यंतरण

pibed indra marutsakhā sutaṁ somaṁ diviṣṭiṣu | vajraṁ śiśāna ojasā ||

पद पाठ

पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु । वज्र॑म् । शिशा॑नः । ओज॑सा ॥ ८.७६.९

ऋग्वेद » मण्डल:8» सूक्त:76» मन्त्र:9 | अष्टक:6» अध्याय:5» वर्ग:28» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे कविगण ! (अस्य+सोमस्य+पीतये) इस जगत् की रक्षा के लिये (मरुत्वन्तम्) प्राणों के सहायक (इन्द्रम्) परमेश्वर की (प्रत्नेन+मन्मना) वेदरूप प्राचीन स्तोत्र से यद्वा पूर्ण स्तव से (हवामहे) स्तुति प्रार्थना और आवाहन करें ॥६॥
भावार्थभाषाः - सोम=संसार=“षूङ् प्राणिगर्भविमोचने” ईश्वर इस जगत् की पुत्रवत् उत्पत्ति और पालन करता है, अतः इसको सोम भी कहते हैं। पीति=पा रक्षणे ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे कवयः ! अस्य+सोमस्य=जगतः। पीतये=रक्षायै। यः सूयते उत्पाद्यते स सोमः संसारः। मरुत्वन्तं=प्राणसहायकम्। इन्द्रम्। प्रत्नेन=पुराणेन। मन्मना=स्तोत्रेण यद्वा पूर्णेन स्तोत्रेण। हवामहे=स्तुमः ॥६॥