Go To Mantra

पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु । वज्रं॒ शिशा॑न॒ ओज॑सा ॥

English Transliteration

pibed indra marutsakhā sutaṁ somaṁ diviṣṭiṣu | vajraṁ śiśāna ojasā ||

Pad Path

पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु । वज्र॑म् । शिशा॑नः । ओज॑सा ॥ ८.७६.९

Rigveda » Mandal:8» Sukta:76» Mantra:9 | Ashtak:6» Adhyay:5» Varga:28» Mantra:3 | Mandal:8» Anuvak:8» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे कविगण ! (अस्य+सोमस्य+पीतये) इस जगत् की रक्षा के लिये (मरुत्वन्तम्) प्राणों के सहायक (इन्द्रम्) परमेश्वर की (प्रत्नेन+मन्मना) वेदरूप प्राचीन स्तोत्र से यद्वा पूर्ण स्तव से (हवामहे) स्तुति प्रार्थना और आवाहन करें ॥६॥
Connotation: - सोम=संसार=“षूङ् प्राणिगर्भविमोचने” ईश्वर इस जगत् की पुत्रवत् उत्पत्ति और पालन करता है, अतः इसको सोम भी कहते हैं। पीति=पा रक्षणे ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे कवयः ! अस्य+सोमस्य=जगतः। पीतये=रक्षायै। यः सूयते उत्पाद्यते स सोमः संसारः। मरुत्वन्तं=प्राणसहायकम्। इन्द्रम्। प्रत्नेन=पुराणेन। मन्मना=स्तोत्रेण यद्वा पूर्णेन स्तोत्रेण। हवामहे=स्तुमः ॥६॥