वांछित मन्त्र चुनें

उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥

अंग्रेज़ी लिप्यंतरण

uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat | yad vīḻayāsi vīḻu tat ||

पद पाठ

उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् । यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥ ८.४५.६

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:6 | अष्टक:6» अध्याय:3» वर्ग:43» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

इस ऋचा से फल दिखलाते हैं।

पदार्थान्वयभाषाः - (येषाम्) जिन पुरुषों का (इन्द्रः) आत्मा (युवा+सखा) युवा और सखा है और जो अग्निहोत्र और ईश्वर की उपासनासहित है, (अयुद्धः+इत्) योद्धा न भी हों, तथापि (शूरः) शूरवीर होकर (सत्त्वभिः) निज आत्मिक बलों के साहाय्य से (युधा) विविध योद्धाओं से (वृतम्) आवृत शत्रु को भी (अजति) दूर फेंक देते हैं ॥३॥
भावार्थभाषाः - ईश्वर की उपासना और अग्निहोत्रादि कर्मों के सेवने से आत्मा बलिष्ठ होता है और अपने निकट भी पापों को नहीं आने देता है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

अनया फलमादिशति।

पदार्थान्वयभाषाः - अग्निहोत्रेश्वरोपासनासहितः पुरुषः। अयुद्ध इत्=अयोद्धा अपि। शूरो वीरो भूत्वा। सत्त्वभिः=स्वकीयैरात्मबलैरेव। युधा=योद्धृगणैः। वृतमावृतमपि। शत्रुम्। अजति=प्रक्षिपति=दूरीकरोति। येषामिन्द्रो युवा सखा ॥३॥