Go To Mantra

उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥

English Transliteration

uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat | yad vīḻayāsi vīḻu tat ||

Pad Path

उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् । यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥ ८.४५.६

Rigveda » Mandal:8» Sukta:45» Mantra:6 | Ashtak:6» Adhyay:3» Varga:43» Mantra:1 | Mandal:8» Anuvak:6» Mantra:6


Reads times

SHIV SHANKAR SHARMA

इस ऋचा से फल दिखलाते हैं।

Word-Meaning: - (येषाम्) जिन पुरुषों का (इन्द्रः) आत्मा (युवा+सखा) युवा और सखा है और जो अग्निहोत्र और ईश्वर की उपासनासहित है, (अयुद्धः+इत्) योद्धा न भी हों, तथापि (शूरः) शूरवीर होकर (सत्त्वभिः) निज आत्मिक बलों के साहाय्य से (युधा) विविध योद्धाओं से (वृतम्) आवृत शत्रु को भी (अजति) दूर फेंक देते हैं ॥३॥
Connotation: - ईश्वर की उपासना और अग्निहोत्रादि कर्मों के सेवने से आत्मा बलिष्ठ होता है और अपने निकट भी पापों को नहीं आने देता है ॥३॥
Reads times

SHIV SHANKAR SHARMA

अनया फलमादिशति।

Word-Meaning: - अग्निहोत्रेश्वरोपासनासहितः पुरुषः। अयुद्ध इत्=अयोद्धा अपि। शूरो वीरो भूत्वा। सत्त्वभिः=स्वकीयैरात्मबलैरेव। युधा=योद्धृगणैः। वृतमावृतमपि। शत्रुम्। अजति=प्रक्षिपति=दूरीकरोति। येषामिन्द्रो युवा सखा ॥३॥