वांछित मन्त्र चुनें

यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् । वसु॑ स्पा॒र्हं तदा भ॑र ॥

अंग्रेज़ी लिप्यंतरण

yad vīḻāv indra yat sthire yat parśāne parābhṛtam | vasu spārhaṁ tad ā bhara ||

पद पाठ

यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥ ८.४५.४१

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:41 | अष्टक:6» अध्याय:3» वर्ग:49» मन्त्र:6 | मण्डल:8» अनुवाक:6» मन्त्र:41


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (वृषभ) हे सकलमनोरथपूरक महादेव ! हमारे इस (एवारे) परमप्रिय (सुते) शुभकर्म में (भूरि) बहुत धन (असिन्वन्) देता हुआ तू (आवयः) आ। (इव) जैसे (निवता+चरन्) द्यूत खेलता हुआ (श्वघ्नी) कितव=जुआरी सभास्थान में आता है ॥३८॥
भावार्थभाषाः - परमात्मा सकलमनोरथदाता होने के कारण वृषभ कहाता है। अतः हे मनुष्यों ! उसी की सेवा करो और उसी से अपनी आकाङ्क्षित वस्तु माँगो ॥३८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे वृषभ=कामानां वर्षितरिन्द्र ! एवारे=परमप्रिये। अस्माकम्। सुते=शुभकर्मणि। भूरि=भूरीणि=बहूनि धनानि। असिन्वन्=अबध्नन्। ददत् सन्। आवयः=आगच्छ। अत्र दृष्टान्तः। निवता=द्यूतेन। चरन्। श्वघ्नीव=यथा कितवः। सभास्थानमागच्छति ॥३८॥