Go To Mantra

यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् । वसु॑ स्पा॒र्हं तदा भ॑र ॥

English Transliteration

yad vīḻāv indra yat sthire yat parśāne parābhṛtam | vasu spārhaṁ tad ā bhara ||

Pad Path

यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥ ८.४५.४१

Rigveda » Mandal:8» Sukta:45» Mantra:41 | Ashtak:6» Adhyay:3» Varga:49» Mantra:6 | Mandal:8» Anuvak:6» Mantra:41


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (वृषभ) हे सकलमनोरथपूरक महादेव ! हमारे इस (एवारे) परमप्रिय (सुते) शुभकर्म में (भूरि) बहुत धन (असिन्वन्) देता हुआ तू (आवयः) आ। (इव) जैसे (निवता+चरन्) द्यूत खेलता हुआ (श्वघ्नी) कितव=जुआरी सभास्थान में आता है ॥३८॥
Connotation: - परमात्मा सकलमनोरथदाता होने के कारण वृषभ कहाता है। अतः हे मनुष्यों ! उसी की सेवा करो और उसी से अपनी आकाङ्क्षित वस्तु माँगो ॥३८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे वृषभ=कामानां वर्षितरिन्द्र ! एवारे=परमप्रिये। अस्माकम्। सुते=शुभकर्मणि। भूरि=भूरीणि=बहूनि धनानि। असिन्वन्=अबध्नन्। ददत् सन्। आवयः=आगच्छ। अत्र दृष्टान्तः। निवता=द्यूतेन। चरन्। श्वघ्नीव=यथा कितवः। सभास्थानमागच्छति ॥३८॥