वांछित मन्त्र चुनें

भि॒न्धि विश्वा॒ अप॒ द्विष॒: परि॒ बाधो॑ ज॒ही मृध॑: । वसु॑ स्पा॒र्हं तदा भ॑र ॥

अंग्रेज़ी लिप्यंतरण

bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | vasu spārhaṁ tad ā bhara ||

पद पाठ

भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥ ८.४५.४०

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:40 | अष्टक:6» अध्याय:3» वर्ग:49» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:40


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (मर्य्याः) हे मनुष्यों ! (कः+नु) कौन (सखा) मित्र (अमिथितः) अबाधित होने पर भी अर्थात् निष्कारण (सखायम्) अपने मित्र को (अब्रवीत्) कहता है अर्थात् मित्र के ऊपर दोषारोपण करता है, (कः) कौन कृतघ्न मित्र अपने मित्र को आपत्ति में (जहा) छोड़ता है और कौन कहता है कि (अस्मत्) हमको छोड़कर हमसे दूर (ईषते) मित्र भाग गया है ॥३७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मर्याः=हे मनुष्याः। को नु=कः खलु। सखा। अमिथितः=अबाधितः=अपराधरहितोऽपि सन्। स्वकीयम्। सखायम्=मित्रम्। अब्रवीत्=कथयति। दोषारोपणं करोति। कः खलु=सखायम्। जहा=जहाति त्यजति दुःखे। कश्च अस्मत्। ईषते=पलायत इति ब्रवीति ॥३७॥