Go To Mantra

भि॒न्धि विश्वा॒ अप॒ द्विष॒: परि॒ बाधो॑ ज॒ही मृध॑: । वसु॑ स्पा॒र्हं तदा भ॑र ॥

English Transliteration

bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | vasu spārhaṁ tad ā bhara ||

Pad Path

भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥ ८.४५.४०

Rigveda » Mandal:8» Sukta:45» Mantra:40 | Ashtak:6» Adhyay:3» Varga:49» Mantra:5 | Mandal:8» Anuvak:6» Mantra:40


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (मर्य्याः) हे मनुष्यों ! (कः+नु) कौन (सखा) मित्र (अमिथितः) अबाधित होने पर भी अर्थात् निष्कारण (सखायम्) अपने मित्र को (अब्रवीत्) कहता है अर्थात् मित्र के ऊपर दोषारोपण करता है, (कः) कौन कृतघ्न मित्र अपने मित्र को आपत्ति में (जहा) छोड़ता है और कौन कहता है कि (अस्मत्) हमको छोड़कर हमसे दूर (ईषते) मित्र भाग गया है ॥३७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मर्याः=हे मनुष्याः। को नु=कः खलु। सखा। अमिथितः=अबाधितः=अपराधरहितोऽपि सन्। स्वकीयम्। सखायम्=मित्रम्। अब्रवीत्=कथयति। दोषारोपणं करोति। कः खलु=सखायम्। जहा=जहाति त्यजति दुःखे। कश्च अस्मत्। ईषते=पलायत इति ब्रवीति ॥३७॥