Go To Mantra

इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्रा॑: । हि॒न्वन्ति॒ धीरा॑ द॒शभि॒: क्षिपा॑भि॒: सम॑ञ्जते रू॒पम॒पां रसे॑न ॥

English Transliteration

induṁ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ | hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṁ rasena ||

Pad Path

इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ । हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥ ९.९७.५७

Rigveda » Mandal:9» Sukta:97» Mantra:57 | Ashtak:7» Adhyay:4» Varga:22» Mantra:2 | Mandal:9» Anuvak:6» Mantra:57


Reads times

ARYAMUNI

Word-Meaning: - (इन्दुम्) प्रकाशस्वरूप परमात्मा को (अदब्धाः) दृढ़ प्रतिज्ञावाले (महिषाः) जो सद्गुणों के प्रभाव से महापुरुष हैं, वे (रिहन्ति) प्राप्त होते हैं, (न, गृध्राः) निष्काम कर्मी (कवयः) विद्वान् (पदे) ज्ञानरूपी यज्ञ की वेदी में (रेभन्ति) जैसे शब्दायमान होते हैं, (धीराः) धीर लोग (दशभिः) दश (क्षिपाभिः) प्राणों की गति से (अपाम्) सत्कर्मों के (रसेन) परिपाक से (रूपम्) उक्त परमात्मा के स्वरूप को (समञ्जते) साक्षात्कार करते हैं ॥५७॥
Connotation: - इस मन्त्र में प्राणायाम के द्वारा परमात्मा की प्राप्ति का वर्णन किया है ॥५७॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दुं) उक्तपरमात्मानं (अदब्धाः) दृढप्रतिज्ञाः (महिषाः) सद्गुणप्रभावेण महापुरुषाः (रिहन्ति) लभन्ते (न, गृध्राः) निष्कामकर्मिणः (कवयः) विद्वांसः (पदे) ज्ञानयज्ञवेद्यां (रेभन्ति) यथा शब्दायन्ते (धीराः) धीरजनाः (दशभिः, क्षिपाभिः) दशभिः प्राणगतिभिः (अपां, रसेन) सत्कर्मणा परिपाकेन (रूपं) परमात्मस्वरूपं (समञ्जते) साक्षात्कुर्वन्ति ॥५७॥