Go To Mantra

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् । इन्दो॑ स॒हस्र॑वर्चसम् ॥

English Transliteration

pavamāna vidā rayim asmabhyaṁ soma suśriyam | indo sahasravarcasam ||

Pad Path

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् । इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥ ९.४३.४

Rigveda » Mandal:9» Sukta:43» Mantra:4 | Ashtak:6» Adhyay:8» Varga:33» Mantra:4 | Mandal:9» Anuvak:2» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सर्वपावक परमात्मन् ! (इन्दो) हे प्रकाशमान ! (सोम) हे सौम्य स्वभाववाले ! (अस्मभ्यम्) आप मेरे लिये (सहस्रवर्चसम्) अनेक प्रकार की दीप्तिवाले (सुश्रियम्) सुन्दर शोभा से युक्त (रयिम्) ऐश्वर्य को (विदाः) प्राप्त कराइये ॥४॥
Connotation: - वही परमात्मा अनन्त प्रकार के अभ्युदयों का दाता है अर्थात् ब्रह्मवर्चसादि सब तेज उसी की सत्ता से उपलब्ध होते हैं ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सर्वस्य पवितः (इन्दो) प्रकाशमान (सोम) सौम्य परमात्मन् ! त्वं (अस्मभ्यम्) (सहस्रवर्चसम्) विविधदीप्तिमन्तम् (सुश्रियम्) सुशोभं (रयिम्) विभवं (विदाः) प्रापय ॥४॥