Go To Mantra

वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पय॑: ॥

English Transliteration

vṛṣāṇaṁ vṛṣabhir yataṁ sunvanti somam adribhiḥ | duhanti śakmanā payaḥ ||

Pad Path

वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः । दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥ ९.३४.३

Rigveda » Mandal:9» Sukta:34» Mantra:3 | Ashtak:6» Adhyay:8» Varga:24» Mantra:3 | Mandal:9» Anuvak:2» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - विद्वान् लोग (वृषाणम्) सब कामनाओं के देनेवाले (सोमम्) परमात्मा को (यतम्) ज्ञान का विषय बनाकर (वृषभिः अद्रिभिः) अखिल कामनाओं की साधक इन्द्रियवृत्तियों द्वारा (शक्मना) ज्ञानयोग और कर्म योगद्वारा (सुन्वन्ति) प्रेरणा करते हुए (पयः) ब्रह्मानन्द को (दुहन्ति) दुहते हैं ॥३॥
Connotation: - जो लोग कर्मयोगी तथा ज्ञानयोगी बनकर अभ्यास करते हैं, वे ही लोग ब्रह्मामृतरूप दुग्ध को परमात्मरूप कामधेनु से दोहन करते हैं, अन्य नहीं ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - विद्वांसः (वृषाणम्) सर्वकामदं (सोमम्) परमात्मानं (यतम्) बुद्धिविषयं विधाय (वृषभिः अद्रिभिः) अखिलकामसाधिकाभिः इन्द्रियवृत्तिभिः (शक्मना) ज्ञानयोगेन कर्मयोगेन च (सुन्वन्ति) प्रेरयन्तः (पयः) ब्रह्मानन्दं (दुहन्ति) अनुभवन्ति ॥३॥