Go To Mantra

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् । आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥

English Transliteration

duhāna ūdhar divyam madhu priyam pratnaṁ sadhastham āsadat | āpṛcchyaṁ dharuṇaṁ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ ||

Pad Path

दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् । आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥ ९.१०७.५

Rigveda » Mandal:9» Sukta:107» Mantra:5 | Ashtak:7» Adhyay:5» Varga:12» Mantra:5 | Mandal:9» Anuvak:7» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (दुहानः) सबको परिपूर्ण करनेवाला (ऊधः) सबका अधिकरणस्वरूप परमात्मा (मधु) आनन्दस्वरूप (प्रत्नं) प्राचीन (सधस्थम्) अन्तरिक्ष स्थान को (प्रियम्) जो प्रिय है, उसको (आसदत्) आश्रय करता है। वह परमात्मा (वाजी) जो बलस्वरूप (विचक्षणः) विलक्षण बुद्धिवाला (नृभिः, धूतः) उपासकों से उपासना किया हुआ (धरुणम्) धारणावाले (आपृच्छ्यम्) जिज्ञासु=यजमान को (अर्षति) प्राप्त होता है ॥५॥
Connotation: - जो पुरुष धारणा-ध्यानादि साधनों से सम्पन्न हैं, वे ही उस निराकार ज्योति के ज्ञान के पात्र बन सकते हैं, अन्य नहीं ॥५॥
Reads times

ARYAMUNI

Word-Meaning: - (दुहानः) सर्वेषां परिपूरयिता (ऊधः) सर्वाश्रयश्च सः (मधु) आनन्दस्वरूपं (प्रत्नं) प्राचीनम् (सधस्थं) अन्तरिक्षं (प्रियं) प्रेमाश्रयं (आसदत्) आश्रयति, स परमात्मा (वाजी) बलस्वरूपः (विचक्षणः) सर्वज्ञः (नृभिः, धूतः) भक्तैरुपासितः (आपृच्छ्यम्) जिज्ञासुं (धरुणं) धारणावन्तं च यजमानं (अर्षति) प्राप्नोति ॥५॥