Go To Mantra

अ॒भि सोमा॑स आ॒यव॒: पव॑न्ते॒ मद्यं॒ मद॑म् । स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रास॑: स्व॒र्विद॑: ॥

English Transliteration

abhi somāsa āyavaḥ pavante madyam madam | samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||

Pad Path

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥ ९.१०७.१४

Rigveda » Mandal:9» Sukta:107» Mantra:14 | Ashtak:7» Adhyay:5» Varga:14» Mantra:4 | Mandal:9» Anuvak:7» Mantra:14


Reads times

ARYAMUNI

Word-Meaning: - (आयवः) ज्ञानशील विद्वान् (सोमासः) सर्वोत्पादक परमात्मा के (अभि) अभिमुख (मद्यम्) आह्लाद तथा (मदम्) आनन्द के लिये (पवन्ते) आत्मा को पवित्र करते हैं, (समुद्रस्य) अन्तरिक्ष देश के (अधिविष्टपि) ऊपर (मनीषिणः) मननशील (मत्सरासः) ब्रह्मानन्द का पान करनेवाले (स्वर्विदः) विज्ञानी लोग परमात्मा के रस को पान करते हैं ॥१४॥
Connotation: - ज्ञानी और विज्ञानी लोग ही अपने जप तप आदि संयमों द्वारा परमात्मा के आनन्द को उपलब्ध करते हैं और वही अधिकारी होते हैं, अन्य नहीं ॥१४॥
Reads times

ARYAMUNI

Word-Meaning: - (आयवः) गतिशीलं (सोमासः, अभि) परमात्मानमभि (मद्यं) आह्लादाय (मदम्) आनन्दाय च (पवन्ते) पवित्रयन्ति (समुद्रस्य) अन्तरिक्षस्य (अधिविष्टपि) उपरि (मनीषिणः) मननशीलाः (मत्सरासः) ब्रह्मानन्दस्य पातारः (स्वर्विदः) विज्ञानिनः तस्य परमात्मनो रसं पिबन्ति ॥१४॥