Go To Mantra

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् । क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

English Transliteration

dyukṣaṁ sudānuṁ taviṣībhir āvṛtaṁ giriṁ na purubhojasam | kṣumantaṁ vājaṁ śatinaṁ sahasriṇam makṣū gomantam īmahe ||

Pad Path

द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् । क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥ ८.८८.२

Rigveda » Mandal:8» Sukta:88» Mantra:2 | Ashtak:6» Adhyay:6» Varga:11» Mantra:2 | Mandal:8» Anuvak:9» Mantra:2