Go To Mantra

पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥

English Transliteration

pibataṁ somam madhumantam aśvinā barhiḥ sīdataṁ sumat | tā vāvṛdhānā upa suṣṭutiṁ divo gantaṁ gaurāv iveriṇam ||

Pad Path

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् । ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥ ८.८७.४

Rigveda » Mandal:8» Sukta:87» Mantra:4 | Ashtak:6» Adhyay:6» Varga:10» Mantra:4 | Mandal:8» Anuvak:9» Mantra:4