Go To Mantra

विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः । श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥

English Transliteration

viśvet tā viṣṇur ābharad urukramas tveṣitaḥ | śatam mahiṣān kṣīrapākam odanaṁ varāham indra emuṣam ||

Pad Path

विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः । श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥ ८.७७.१०

Rigveda » Mandal:8» Sukta:77» Mantra:10 | Ashtak:6» Adhyay:5» Varga:30» Mantra:5 | Mandal:8» Anuvak:8» Mantra:10


Reads times

SHIV SHANKAR SHARMA

अब राजा की प्रशंसा करते हैं।

Word-Meaning: - (इन्द्र) हे राजन् महाराज ! आप (यम्) जिस बाण को (युजम्) अपने सहायक और प्रयोग में लावें, वह वैसा होवे। (शतब्रध्नः) जिसमें बहुत से अग्रभाग हों और (सहस्रपर्णः) जिसमें सहस्र पंख लगे हों, ऐसा यदि (एकः+इत्) एक ही (तव+इषुः) तेरा बाण हो, तो भी अच्छा ॥७॥
Connotation: - राजा के सर्व आयुध तीक्ष्ण और स्थायी हों ॥७॥
Reads times

SHIV SHANKAR SHARMA

अथ राजप्रशंसा।

Word-Meaning: - हे इन्द्र=राजन् ! त्वं यमिषुम्। युजं=सहायकम्। चकृषे=करोषि। स ईदृशो भवेत्। शतब्रध्नः=शताग्रः। पुनः=सहस्रपर्णः। ईदृगेक इत्। तवेषुर्भवेदित्यर्थः ॥७॥