Go To Mantra

यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥

English Transliteration

yasyājuṣan namasvinaḥ śamīm adurmakhasya vā | taṁ ghed agnir vṛdhāvati ||

Pad Path

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥ ८.७५.१४

Rigveda » Mandal:8» Sukta:75» Mantra:14 | Ashtak:6» Adhyay:5» Varga:26» Mantra:4 | Mandal:8» Anuvak:8» Mantra:14


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे जगदाधार ! तू (गविष्टये) गौ आदि पशुओं की प्राप्ति के लिये (कुवित्) बहुत (रयिम्) सम्पत्ति (नः) हम लोगों को (सुसंवेषिषः) दीजिये। हे भगवन् ! तू (उरुकृत्) बहुत करनेवाला है, इसलिये (नः) हम लोगों की सब वस्तु को (उरु) बहुत (कृधि) कर ॥११॥
Connotation: - हम मनुष्य गौ आदि पशुओं को पाल कर उसके दुग्ध घृत आदि से यज्ञकर्म करके लोकोपकार करें ॥११॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने ! गविष्टये=गोप्रभृतिपशूनां प्राप्तये। नः=अस्मान्। कुवित्=बहु। रयिम्=सम्पत्तिम्। सु+संवेषिषः=प्रापय। हे भगवन् ! त्वं उरुकृदसि। नः=अस्माकं सर्वं वस्तु। उरु=महत्। कृधि=कुरु ॥११॥