Go To Mantra

इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा । मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥

English Transliteration

iyaṁ te navyasī matir agne adhāyy asmad ā | mandra sujāta sukrato mūra dasmātithe ||

Pad Path

इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ । मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥ ८.७४.७

Rigveda » Mandal:8» Sukta:74» Mantra:7 | Ashtak:6» Adhyay:5» Varga:22» Mantra:2 | Mandal:8» Anuvak:8» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे विज्ञानि जनो ! हम सब ही (वृत्रहन्तमम्) निखिल विघ्नों और उपद्रवों को विनष्ट करनेवाले (ज्येष्ठम्) ज्येष्ठ (आनवम्) मनुष्यहितकारी (अग्निम्) सर्वाधार जगदीश की ओर (आगन्म) जाएँ। (यस्य+अनीके) जिसकी शरण में रहते हुए (श्रुतर्वा) श्रोतृजन और (बृहन्) महान् जन और (आर्क्षः) मनुष्यहितकारी (एधते) इस जगत् में उन्नति कर रहे हैं ॥४॥
Connotation: - श्रुतर्वा=जो ईश्वर की आज्ञाओं को सदा सुना करते हैं और उनपर चलते हैं। आर्क्ष=ऋक्षमित्र। यहाँ ऋक्ष शब्द मनुष्यवाची है ॥४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - वृत्रहन्तमम्=अतिशयेन वृत्राणां विघ्नानां हन्तारम्। ज्येष्ठम्। आनवम्=मनुष्यमित्रम्। अनुरिति मनुष्यनाम। अग्निं=सर्वाधारम्। आगन्म=अभिमुखं गच्छेम। यस्य+अनीके=कृपया विद्यमानः। श्रुतर्वा=श्रोतृजनः। बृहन्=महान्। आर्क्षः=मनुष्यहितकारी च। एधते=वर्धते ॥४॥