Go To Mantra

आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् । यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥

English Transliteration

āganma vṛtrahantamaṁ jyeṣṭham agnim ānavam | yasya śrutarvā bṛhann ārkṣo anīka edhate ||

Pad Path

आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् । यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥ ८.७४.४

Rigveda » Mandal:8» Sukta:74» Mantra:4 | Ashtak:6» Adhyay:5» Varga:21» Mantra:4 | Mandal:8» Anuvak:8» Mantra:4


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यों ! (वः) आप सब मिलकर (विशः+विशः) समस्त मानवजातियों के (अतिथिम्) अतिथिवत् पूज्य (पुरुप्रियम्) सर्वप्रिय (अग्निम्) सर्वाधार महेश्वर की वाजयतः=ज्ञान की कामना करते हुए पूजा करो। (वयम्) हम उपासकगण (वः) सबके (दुर्य्यम्) शरण (वचः) स्तवनीय ईश्वर की (मन्मभिः) मननीय स्तोत्रों के द्वारा (शूषस्य) सुख के लाभ के लिये (स्तुषे) स्तुति करते हैं ॥१॥
Connotation: - प्रत्येक मनुष्य अपने-अपने ज्ञान के अनुसार उसकी स्तुति प्रार्थना और तद्द्वारा विवेकलाभ की चेष्टा करें ॥१॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्याः ! वः=यूयम्। विशः+विशः=सर्वायाः प्रजायाः। अतिथिम्=पूज्यम्। पुरुप्रियं=बहुप्रियम्। अग्निम्= सर्वाधारमीशम्। वाजयन्तः सन्तः। पूजयत। वयमुपासकाः। शूषस्य=सुखस्य लाभाय। मन्मभिः=मननीयैः स्तोत्रैः। वः=युष्माकम्। वचः=वचनीयं स्तवनीयं तमीशम्। स्तुषे=स्तुमः ॥१॥