यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् । प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥
                             English Transliteration
              
                              Mantra Audio
                yaṁ janāso haviṣmanto mitraṁ na sarpirāsutim | praśaṁsanti praśastibhiḥ ||
               Pad Path 
              
                            यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् । प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥ ८.७४.२
                Rigveda » Mandal:8» Sukta:74» Mantra:2 
                | Ashtak:6» Adhyay:5» Varga:21» Mantra:2 
                | Mandal:8» Anuvak:8» Mantra:2
              
            
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  (अश्विना) हे राजा अमात्य ! सूर्य्य का कार्य्य देखिये ! (सु) अच्छे प्रकार (विचाकशत्) विशेषरूप से दीप्यमान यह सूर्य्य अन्धकार का निवारण कर रहा है। यहाँ दृष्टान्त देते हैं (इव) जैसे (परशुमान्) उत्तम कुठारधारी पुरुष (वृक्षम्) वृक्ष को काटता है। तद्वत् सूर्य्य भी मानो, तमोवृक्ष को काट रहा है। तद्वत् आप भी प्रजाओं के क्लेशों को दूर कीजिये ॥१७॥              
              
              
              
                            
              
             Reads  times
            
                          SHIV SHANKAR SHARMA
                   Word-Meaning: -  अश्विनौ, दृश्यतां सूर्य्यस्य कार्य्यम्। सु=सुष्ठु। विचाकशत्=विशेषेण दीप्यमानः सूर्य्यः। तमोराशिं निवारयतीति शेषः। उपमया एषोऽर्थो लभ्यते। इव=यथा। परशुमान्=प्रशस्तकुठारवान् पुरुषो वृक्षं छिनत्ति। तद्वदित्यर्थः ॥१७॥              
              
              
              
                            
              
            
        