Go To Mantra

स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् । नेमा॑पो अश्व॒दात॑र॒: शवि॑ष्ठादस्ति॒ मर्त्य॑: ॥

English Transliteration

satyam it tvā mahenadi paruṣṇy ava dediśam | nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ ||

Pad Path

स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् । न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥ ८.७४.१५

Rigveda » Mandal:8» Sukta:74» Mantra:15 | Ashtak:6» Adhyay:5» Varga:23» Mantra:5 | Mandal:8» Anuvak:8» Mantra:15


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (सबाधः) नाना रोगशोकादिसहित (जनासः) मनुष्यगण (यं+त्वा) जिस तुझको (वाजसातये) ज्ञान और धनादिकों के लाभ के लिये (ईळते) स्तुति करते हैं, (सः) वह तू (वृत्रतूर्ये) निखिल विघ्नविनाश के कार्य्य के लिये (बोधि) हम लोगों की प्रार्थना सुन ॥१२॥
Connotation: - जिस कारण मानवजाति रोगशोकादि अनेक उपद्रवों से युक्त है, अतः उन सबकी निवृत्ति के लिये ईश्वर से प्रार्थना करें ॥१२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - सबाधः=बाधोपेताः। जनासः=जनाः। यं+त्वा=यं त्वाम्। वाजसातये=ज्ञानान्नादिलाभाय। ईळते=स्तुवन्ति। स त्वम्। वृत्रतूर्ये=विघ्नानां विनाशनिमित्ते कार्ये। बोधि=जानीहि ॥१२॥