Go To Mantra

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् । यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टय॑: ॥

English Transliteration

aśvam id gāṁ rathaprāṁ tveṣam indraṁ na satpatim | yasya śravāṁsi tūrvatha panyam-panyaṁ ca kṛṣṭayaḥ ||

Pad Path

अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् । यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥ ८.७४.१०

Rigveda » Mandal:8» Sukta:74» Mantra:10 | Ashtak:6» Adhyay:5» Varga:22» Mantra:5 | Mandal:8» Anuvak:8» Mantra:10


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (मन्द्र) हे जीवों के आनन्दकर (सुजात) हे परम विख्यात (सुक्रतो) हे जगत्स्रजनादि शुभकर्मकारक (अमूर) सर्वज्ञानमय (दस्म) सर्वविघ्नविनाशक (अतिथे) हे अतिथिवत् पूज्य (अग्ने) हे सर्वाधार भगवन् ! (ते) आपने अपनी कृपा से (अस्मत्) हम लोगों में (इयं) यह (नव्यसी) नवीनतर (मतिः) कल्याणाबुद्धि (आ+अधायि) स्थापित की है, जिससे हम लोग आपकी स्तुति करते हैं ॥७॥
Connotation: - जो सदा ईश्वर की आज्ञा पर चलते हैं, उनको परमात्मा सुबुद्धि देते हैं, जिससे वे कभी विपत्तिग्रस्त नहीं होते ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मन्द्र=जीवानन्दकर ! हे सुजात=विख्यात ! हे सुक्रतो=सुकर्मन् ! हे अमूर=सर्वज्ञानमय ! हे दस्म=समस्तविघ्नविनाशक ! हे अतिथे=अतिथिवत् पूज्य ! हे अग्ने=सर्वाधार ईश ! ते=तव कृपया। अस्मत्=अस्मासु। इयं नव्यसी=नव्यतरा। मतिः+आ+अधायि=स्थापिता यया वयं त्वां स्तुमः ॥७॥