Go To Mantra

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑ॠ॒ताव॑री । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

English Transliteration

aruṇapsur uṣā abhūd akar jyotir ṛtāvarī | anti ṣad bhūtu vām avaḥ ||

Pad Path

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१६

Rigveda » Mandal:8» Sukta:73» Mantra:16 | Ashtak:6» Adhyay:5» Varga:20» Mantra:6 | Mandal:8» Anuvak:8» Mantra:16


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजा+अमात्य ! (वाम्) आप दोनों का (यः+रथः) जो रथ (रजांसि) विविध लोकों में तथा (रोदसी) द्युलोक और पृथिवी के सर्व भागों में (वि+याति) विशेषरूप से जाता आता है, उस परम वेगवान् रथ के द्वारा हमारे निकट आवें ॥१३॥
Connotation: - विमान या रथ वैसा बनावे, जिसकी गति तीन लोक में अहत हो ॥१३॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अश्विना=अश्विनौ ! वां=युवयोः। यो रथः। रजांसि=विविधान् लोकान्। तथा रोदसी=द्यावापृथिव्यौ च। वियाति=विशेषेण गच्छति। तेन जवीयसा रथेन अस्मानागच्छतम्। अन्ति० ॥१३॥