Go To Mantra

अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् । अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥

English Transliteration

anyavratam amānuṣam ayajvānam adevayum | ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||

Pad Path

अ॒न्यऽव्र॑तम् । अमा॑नुषम् । अय॑ज्वानम् । अदे॑वऽयुम् । अव॑ । स्वः । सखा॑ । दु॒धु॒वी॒त॒ । पर्व॑तः । सु॒ऽघ्नाय॑ । दस्यु॑म् । पर्व॑तः ॥ ८.७०.११

Rigveda » Mandal:8» Sukta:70» Mantra:11 | Ashtak:6» Adhyay:5» Varga:10» Mantra:1 | Mandal:8» Anuvak:8» Mantra:11


Reads times

SHIV SHANKAR SHARMA

पुनः उस अर्थ को कहते हैं।

Word-Meaning: - हे मनुष्यों ! (वः) आप सब मिल कर (महः) तेजःस्वरूप (महाय्यम्) परमपूज्य और (दानाय) जीवों को कर्मानुसार फल देने के लिये सर्वत्र (सक्षणिम्) विद्यमान (तम्+इन्द्रम्) उस परमात्मा को गाओ और पूजो (गाधेषु) गाध और अगाध जल में और (यः) जो (आरणेषु) स्थलों में (हव्यः) स्तवनीय और प्रार्थनीय होता है और जो (वाजेषु) वीरों के वीर कर्मों में (हव्यः+अस्ति) प्रार्थनीय होता है, जिसको लोग सर्वत्र बुलाते हैं, वह परम पूज्य है ॥८॥
Connotation: - हे मनुष्यों ! वह ईश्वर जीवों को प्रतिक्षण दान दे रहा है। सुख, दुःख, सम्पत्ति, विपत्ति, नदी, समुद्र, अरण्य, जल और स्थल सर्वत्र और सब काल में उसकी उपासना करो ॥८॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - हे मनुष्याः ! वः यूयम्। प्रथमार्थे द्वितीया। महः=तेजःस्वरूपम्। महाय्यं=परमपूज्यम्। दानाय=जीवेभ्यः कर्मानुसारेण फलदातुम्। सर्वत्र। सक्षणिम्=विद्यमानं तमिन्द्रं गायत। यश्चेन्द्रः। गाधेषु=जलेषु। यः। आरणेषु=स्थलेषु च। हव्यः=स्तुत्यः। यश्च। वाजेषु=वीराणां वीरकार्य्येषु। हव्योऽस्ति ॥८॥