Go To Mantra

सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे । आ॒श्व॒मे॒धे सु॒पेश॑सः ॥

English Transliteration

surathām̐ ātithigve svabhīśūm̐r ārkṣe | āśvamedhe supeśasaḥ ||

Pad Path

सु॒ऽरथा॑न् । आ॒ति॒थि॒ऽग्वे । सु॒ऽअ॒भी॒शून् । आ॒र्क्षे । आ॒श्व॒ऽमे॒धे । सु॒ऽपेश॑सः ॥ ८.६८.१६

Rigveda » Mandal:8» Sukta:68» Mantra:16 | Ashtak:6» Adhyay:5» Varga:4» Mantra:1 | Mandal:8» Anuvak:7» Mantra:16


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हम उपासकगण (देववीतिम्) शुभकर्म को (मनामहे) समझते हैं कि यह (नृभ्यः+उरुम्) मनुष्य के लिये बहु विस्तृत शुभ (पन्थाम्) मार्ग है, (गवे+उरुम्) गौ अश्वादि पशुओं के लिये भी यह हितकारी है तथा (रथाय+उरुम्+पन्थाम्) रथों के लिये भी सुखकारी है ॥१३॥
Connotation: - मनुष्यों का शुभ यज्ञादि कर्म केवल अपने ही लिये नहीं, किन्तु जड़ और चेतन दोनों का कल्याणकारी है ॥१३॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - नृभ्यः=मनुष्येभ्यः। उरुं=बहुलाभकरम्। गवे= गवादिपशुभ्यः। उरुं=हितकरम्। रथाय। उरुम्। पन्थाम्। देववीतिम्। देवयज्ञम्। मनामहे=मन्यामहे ॥१३॥