Go To Mantra

उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑: । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥

English Transliteration

ubhayaṁ śṛṇavac ca na indro arvāg idaṁ vacaḥ | satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ||

Pad Path

उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ । स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥ ८.६१.१

Rigveda » Mandal:8» Sukta:61» Mantra:1 | Ashtak:6» Adhyay:4» Varga:36» Mantra:1 | Mandal:8» Anuvak:7» Mantra:1


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे सर्वाधार ईश ! (तुभ्यम्) तुझको ही (केतेन) ज्ञापक प्रदर्शक (चिकित्वना) विज्ञान द्वारा मनुष्यगण पूजते हैं। जो तू सदा (सु+सामनि) सुन्दर सामगानों से युक्त (शर्मन्) मङ्गलमय यज्ञादि स्थान में (सचते) निवास करता है, वह तू (इषण्यया) स्वकीय इच्छा से (ऊतये) हम लोगों की रक्षा और साहाय्य के लिये (पुरुरूपम्) नानाविध (नेदिष्ठम्) और सदा समीप में रहनेवाले (वाजम्) ज्ञान, विज्ञान और अन्नादिक पदार्थ (नः) हम उपासकों को (आ+भर) दे ॥१८॥
Connotation: - हे मनुष्यो ! जहाँ तुम निवास करो, वहाँ पवित्र बना रक्खो। वहाँ सर्वदा ईश्वर की स्तुति प्रार्थना के लिये पवित्र स्थान बनाओ और उसी की आज्ञा पर सदा चला करो, तब ही तुम्हारा कल्याण होगा ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने=सर्वाधार ! सुसामनि=शोभनगानोपेते। यस्मिन् शर्मन्=शर्मणि=कल्याणविधायके यज्ञे। सचते=निवसते। तुभ्यम्। केतेन=प्रज्ञापकेन। चिकित्वना=विज्ञानेन। यजते इति शेषः। स त्वम्। इषण्यया=स्वकीयया इच्छया। नोऽस्मभ्यम्। पुरुरूपं=नानाविधम्। नेदिष्ठं=सर्वदा समीपे वर्तमानम्। वाजम्=विज्ञानम्। अन्नादिकञ्च। ऊतये=रक्षायै। आभर=आहर=आनय ॥१८॥