Go To Mantra

अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्य॑: । म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥

English Transliteration

agne kavir vedhā asi hotā pāvaka yakṣyaḥ | mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ ||

Pad Path

अग्ने॑ । क॒विः । वे॒धाः । अ॒सि॒ । होता॑ । पा॒व॒क॒ । यक्ष्यः॑ । म॒न्द्रः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ॥ ८.६०.३

Rigveda » Mandal:8» Sukta:60» Mantra:3 | Ashtak:6» Adhyay:4» Varga:32» Mantra:3 | Mandal:8» Anuvak:7» Mantra:3