Go To Mantra

अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः । भि॒न्धि द्वेष॑: सहस्कृत ॥

English Transliteration

agne ni pāhi nas tvam prati ṣma deva rīṣataḥ | bhindhi dveṣaḥ sahaskṛta ||

Pad Path

अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः । भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥ ८.४४.११

Rigveda » Mandal:8» Sukta:44» Mantra:11 | Ashtak:6» Adhyay:3» Varga:38» Mantra:1 | Mandal:8» Anuvak:6» Mantra:11


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अङ्गिरस्तम) हे सर्व देवों में पूज्यतम ! यद्वा सर्व अङ्गों के अतिशय आनन्दप्रद रसदाता (अग्ने) सर्वाधार महेश ! तू (इमा) मेरे इन (हव्यानि) हव्यसमान स्तोत्रों को (आनुषक्) अनुरक्त हो (जुषाणः) ग्रहण कर तथा (ऋतुथा) ऋतु-२ में (यज्ञम्+नय) यज्ञ करवा ॥८॥
Connotation: - हे ईश्वर ! मुझमें तथा सर्व मनुष्यों में ऐसी शक्ति, श्रद्धा और भक्ति दे, जिनसे सर्वदा सर्व ऋतु में तेरी उपासना पूजा कर सकें ॥८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अङ्गिरस्तम ! अङ्गिरसां देवानां मध्ये पूज्यतम। यद्वा सर्वेषामङ्गानामतिशयेन रसतम ! अग्ने=सर्वाधार ईश ! अस्माकम्। इमा=इमानि। हव्यानि=हव्यानीव स्तोत्राणि। आनुषक्=अनुरक्तो भूत्वा। जुषाणः=अनुगृह्णन्। भव। पुनः। ऋतुथा=ऋतौ। यज्ञं नय ॥८॥