Go To Mantra

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न्ह॒व्या जु॑होतन ॥

English Transliteration

samidhāgniṁ duvasyata ghṛtair bodhayatātithim | āsmin havyā juhotana ||

Pad Path

स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् । आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥ ८.४४.१

Rigveda » Mandal:8» Sukta:44» Mantra:1 | Ashtak:6» Adhyay:3» Varga:36» Mantra:1 | Mandal:8» Anuvak:6» Mantra:1


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यों ! हम उपासकगण (मन्द्रम्) आनन्दविधायक (पुरुप्रियम्) बहुप्रिय (शीरम्) सब पदार्थों में शयनशील अर्थात् व्यापक और (पावकशोचिषम्) पवित्र तेजोयुक्त (अग्निम्) उस परमदेव से (हृद्भिः) मनोहर और (मन्द्रैः) आनन्दप्रद स्तोत्रों द्वारा (ईमहे) प्रार्थना करते हैं, आप भी उसी की प्रार्थना कीजिये ॥३१॥
Connotation: - सब कोई उसी देव की पूजा उपासना करें, अन्य की नहीं ॥३१॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्याः ! वयम्। मन्द्रं=मादयितारम् आनन्दयितारम्। पुरुप्रियं=बहुप्रियम्। शीरं=सर्वेषु पदार्थेषु शयितारम् व्यापकमित्यर्थः। पावकशोचिषम्=पवित्रतेजस्कम्। ईदृशम्। अग्निम्। हृद्भिः=हृदयंगमैः। मन्द्रैः=आनन्दप्रदैः स्तोत्रैः। ईमहे=याचामहे प्रार्थयामहे यूयमपि तमेव प्रार्थयध्वम् ॥३१॥