Go To Mantra

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम । अग्ने॒ स बो॑धि मे॒ वच॑: ॥

English Transliteration

yaṁ tvā janāsa indhate manuṣvad aṅgirastama | agne sa bodhi me vacaḥ ||

Pad Path

यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ऽत॒म॒ । अग्ने॑ । सः । बो॒धि॒ । मे॒ । वचः॑ ॥ ८.४३.२७

Rigveda » Mandal:8» Sukta:43» Mantra:27 | Ashtak:6» Adhyay:3» Varga:34» Mantra:2 | Mandal:8» Anuvak:6» Mantra:27


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - मैं उपासक (विशाम्+राजानम्) प्रजाओं के स्वामी (अद्भुतम्) महाश्चर्य्य और (धर्मणाम्) निखिल कर्मों के (अध्यक्षम्) अध्यक्ष (इमम्+अग्निम्) इस अग्निवाच्य परमात्मा की (ईळे) स्तुति करता हूँ (सः+उ) वही (श्रवत्) हमारी प्रार्थना और स्तुति को सुनता है ॥२४॥
Connotation: - सबका अधिपति और अध्यक्ष वही परमात्मा है, अतः क्या विद्वान् क्या मूर्ख क्या राजा और प्रजा, सबका वही पूज्य देव है ॥२४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अहमुपासकः। विशां=प्रजानां। राजानं=स्वामिनम्। अद्भुतम्। धर्मणां=कर्मणाम्। अध्यक्षम्=इममग्निम्। ईळे=स्तौमि। सः उ=स एव। श्रवत्=अस्माकं स्तुतिं शृणोति ॥२४॥