Go To Mantra

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् । अग्ने॒ घ्नन्त॒मप॒ द्विष॑: ॥

English Transliteration

taṁ tvā vayaṁ havāmahe śṛṇvantaṁ jātavedasam | agne ghnantam apa dviṣaḥ ||

Pad Path

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त॑म् । जा॒तऽवे॑दसम् । अग्ने॑ । घ्नन्त॑म् । अप॑ । द्विषः॑ ॥ ८.४३.२३

Rigveda » Mandal:8» Sukta:43» Mantra:23 | Ashtak:6» Adhyay:3» Varga:33» Mantra:3 | Mandal:8» Anuvak:6» Mantra:23


Reads times

SHIV SHANKAR SHARMA

पुनः उसी विषय को कहते हैं।

Word-Meaning: - (अग्ने) हे सर्वव्यापिन् सर्वशक्तिप्रद देव ! (अज्मेषु) स्वस्वगृहों में (अध्वरम्) याग पूजा पाठ उपासना आदि शुभकर्मों को (तन्वानाः) विस्तारपूर्वक करते हुए मेधावी जन (वाजिनम्) ज्ञानस्वरूप और बलप्रद (वह्निम्) इस सम्पूर्ण जगत् का ढोनेवाला (होतारम्) सर्वधनप्रदाता (तम्+त्वाम्) उस तेरी ही (ईळते) स्तुति करते हैं ॥२०॥
Connotation: - प्रत्येक शुभकर्म में वही ईश्वर पूज्य है, अन्य नहीं ॥२०॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - हे अग्ने ! अज्मेषु=स्वस्वगृहेषु। अध्वरं यागं तवोपासनां। तन्वानाः=कुर्वाणा मेधाविनो जनाः। वाजिनं=ज्ञानस्वरूपं बलप्रदातारम्। वह्निम्=अस्य जगतो वोढारम्। पुनः। होतारम्=सर्वधनप्रदातारम्। ईदृशं तं त्वामेव। ईळते=स्तुवन्ति ॥२०॥