Go To Mantra

तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ । ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

tat-tad agnir vayo dadhe yathā-yathā kṛpaṇyati | ūrjāhutir vasūnāṁ śaṁ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same ||

Pad Path

तत्ऽत॑त् । अ॒ग्निः । वयः॑ । द॒धे॒ । यथा॑ऽयथा । कृ॒प॒ण्यति॑ । ऊ॒र्जाऽआ॑हुतिः । वसू॑नाम् । शम् । च॒ । योः । च॒ । मयः॑ । द॒धे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.४

Rigveda » Mandal:8» Sukta:39» Mantra:4 | Ashtak:6» Adhyay:3» Varga:22» Mantra:4 | Mandal:8» Anuvak:5» Mantra:4


Reads times

SHIV SHANKAR SHARMA

पुनरपि अग्नि नाम से परमात्मा की स्तुति का आरम्भ करते हैं।

Word-Meaning: - (अग्निम्+अस्तोषि) मैं उपासक उस सर्वशक्तिप्रद अग्नि नाम से प्रसिद्ध परमात्मा की स्तुति करता हूँ, पुनः (ऋग्मियम्+अग्निम्) ऋचाओं से स्तवनीय उसी के गुणों का गान (यजध्वै) सर्व कर्मों में पूजनार्थ (ईडा) स्तुति द्वारा कर रहा हूँ, (नः+विदथे) हमारे यज्ञगृह में उपस्थित (देवान्) माननीय विद्वान् जनों को (अनक्तु) शुभकर्म में वह लगावे। जो ईश (कविः) सर्वज्ञ है और (उभे+अन्तः) इन दोनों लोकों के मध्य (दूत्यम्+चरति) दूत के समान काम कर रहा है, उसी की कृपा से (अन्यके+समे) अन्यान्य सब ही शत्रु (नभन्ताम्) विनष्ट हो जाएँ ॥१॥
Connotation: - ऐसे स्थलों में अग्नि नाम ईश्वर का ही है, जो सर्वगत सर्वलीन है। जैसे सबमें अग्नि विद्यमान है, वह महाकवि और ध्येय पूज्य है ॥१॥
Reads times

SHIV SHANKAR SHARMA

पुनरप्यग्निनाम्ना परमात्मस्तुतिरारभ्यते।

Word-Meaning: - अहम्=अग्निम्=सर्वशक्तिप्रदमीश्वरम्। अस्तोषि=स्तौमि। पुनः=ऋग्मिम्=ऋग्भिरर्चनीयम्। अग्निम्। यजध्वै=यष्टम्। ईडा=स्तुत्या स्तौमि। सोऽग्निः। नः=अस्माकम्। विदथे=यज्ञगृहे। देवान्=उपस्थितान् मान्यान्। आनक्तु=स्वस्वकर्मणि प्रेरयतु। हि=यतः। स कविः=सर्वज्ञोऽस्ति। तथा। उभे=द्यावापृथिव्यौ अन्तर्मध्ये। दूत्यम्=दूतकर्म। चरति। तत्कृपया। अन्यके=शत्रवोऽपि। समे=सर्वे। नभन्ताम्=विनश्यन्तु। नभतिर्हिंसाकर्मा ॥१॥