Go To Mantra

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

ny agne navyasā vacas tanūṣu śaṁsam eṣām | ny arātī rarāvṇāṁ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same ||

Pad Path

नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् । नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.२

Rigveda » Mandal:8» Sukta:39» Mantra:2 | Ashtak:6» Adhyay:3» Varga:22» Mantra:2 | Mandal:8» Anuvak:5» Mantra:2


Reads times

SHIV SHANKAR SHARMA

पुनः उसी विषय को कहते हैं।

Word-Meaning: - (इन्द्राग्नी) हे राजन् तथा दूत ! (यथा) जैसे जिस नियमानुसार (मेधिराः) मेधाविगण (वाम्+अहुवन्त) आपको निमन्त्रित करते हैं, (एव) वैसे ही मैं भी (ऊतये) साहाय्य और (सोमपीतये) सोमपान के लिये आपको बुलाता हूँ ॥९॥
Connotation: - राजा को उचित है कि विद्वानों और मूर्खों, दोनों की विनती ध्यान से सुनें ॥९॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेवाह।

Word-Meaning: - हे इन्द्राग्नी ! यथा। मेधिराः=मेधाविनः। वाम्। अहुवन्त=आह्वयन्ति। एवमहमपि। ऊतये=साहाय्याय। सोमपीतये च। अह्वे=आह्वयामि ॥९॥