Go To Mantra

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

agnim astoṣy ṛgmiyam agnim īḻā yajadhyai | agnir devām̐ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṁ nabhantām anyake same ||

Pad Path

अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ । अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.१

Rigveda » Mandal:8» Sukta:39» Mantra:1 | Ashtak:6» Adhyay:3» Varga:22» Mantra:1 | Mandal:8» Anuvak:5» Mantra:1


Reads times

SHIV SHANKAR SHARMA

पुनः उसी विषय को कहते हैं।

Word-Meaning: - (इन्द्राग्नी) हे राजन् तथा हे दूत ! आप दोनों (सुन्वतः) शुभ कर्मों में प्रवृत्त (श्यावाश्वस्य) रोगी पुरुष का तथा (अत्रीणाम्) माता, पिता और बन्धु इन तीनों से रहित अनाथों का (हवम्) निवेदन (शृणुतम्) सुनिये। और (सोमपीतये) सोमादि पदार्थों को पीने के लिये यहाँ आवें ॥८॥
Connotation: - रोगी और अनाथादि सबसे प्रथम द्रष्टव्य और पालनीय है ॥८॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेवाह।

Word-Meaning: - हे इन्द्राग्नी ! युवाम्। सुन्वतः=कर्माणि कुर्वतः। श्यावाश्वस्य=रुग्णेन्द्रियस्य। अत्रीणाम्=अनाथानाञ्च। हवम्=आह्वानम्। शृणुतम्। तथा सोमपीतये। आगच्छतम् ॥८॥